A 974-15 Ugrānityapūjāvidhi

Manuscript culture infobox

Filmed in: A 974/15
Title: Tārāstava
Dimensions: 25.5 x 11.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/462
Remarks:

Reel No. A 974/15

Inventory No. 80879–80881

Title Ugrānityapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.3 cm

Binding Hole(s)

Folios 15

Lines per Folio 11

Foliation figures on the verso, in the left hand margin under the abbreviation and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/462

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


oṁ namas tārāyai ||


brāhme muhūrtte sādhaka[ḥ] prabudhya śayyāyām eva baddhapadmāsanaḥ kulavṛkṣaṃ praṇamya || mūlādibrahmaramdhrāṃtaṃ kuṇḍalinīṃ dhyātvā guruṃ dhyāyet yathā |


nīlāṃbaraṃ nīlavilepayuktaṃ

śaṃkhādibhūṣitatanuṃ dvibhujaṃ dvinetraṃ

vāmāṃkapīṭhasthitanīlaśaktyā

vaṃdāmi vīraṃ karuṇābhidhānaṃ ||


iti dhyātvā mānasopacāraiḥ saṃpūjya laṃ pṛthivyātmakaṃ gaṃdhaṃ samarpayāmi namaḥ || haṃ ākāśātmakaṃ puṣpaṃ samarppayāmi namaḥ || yaṃ vāyvātmakaṃ dhūpaṃ samarpayāmi namaḥ || raṃ bahnyātmakaṃ dīpaṃ samarpayāmi namaḥ || vaṃ amṛtātmakaṃ naivedyaṃ samarppayāmi namaḥ | iti saṃpūjya gurumaṃtraṃ japed yathā || aiṁ hrīṁ śrīṁ hasakhaphreṃ hasakṣāmalavarayūṃ sahakhaphreṃ sahakṣamalavaradhī amukānaṃdanātha amukīdevyaṃ(!) vā śrīpādukāṃ pūji(!)yāmi tarppayāmi namaḥ || iti daśadhā japet || (fol.1v1–7)


End

śubham kuruṣva me bhadre yaśovīryyaṃ prayaccha me iti mālāṃ śirasi⟨rasi⟩ saṃsthāpya ṛṣyādikaṃ vidhāya guhyeti japaṃ samarpya tato hrīṁ sidhyai namaḥ punar mālāṃ saṃpūjya rahasi sthāpaye[t] || tataḥ kavacasahasranāmastotrapāṭhaṃ kuryāt || sāmayikasaha(!) saha pātraṃ caṃdanaṃ kuryāt || tataś culukodakena oṁ itaḥ pūrvaṃ prāṇabuddhidehadharmmādhikarato jāgratsvapnasuṣupta(!)vasthāsu manasā vācā hastābhyāṃ padbhyā⟨ṃ⟩m udareṇa śiṣṭyyā yat smṛtaṃ yad uktaṃ yat kṛtaṃ tat sarvaṃ brahmārpaṇam astu svāhā || māṃ yadīyaṃ sakalaṃ samyak ugratārādevatāyai samarppayāmi oṁ tat sat || iti śrī ||


vidher ajñānena draviṇa*viratenālasatayā

vidheyāśakyatvāt tava caraṇayor yac cutar(!) abhūt ||

tad etat kṣaṃtavyaṃ janani sakaloddhāraṇa(!) śive

kuputro jāyeta kvacid api kumātā na bhavati || (fol. 15r6–15v2)


Colophon

iti śrīmad ugrānityapūjāvidhiḥ || śubhaṃ bhūyāt || śrīparameśvarāya namaḥ || śrīlalitādevyai namaḥ | (fol. 15v2)


Microfilm Details

Reel No. A 974/15

Date of Filming 06-01-1985

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 11-07-2012

Bibliography