A 974-15 Ugrānityapūjāvidhi
Manuscript culture infobox
Filmed in: A 974/15
Title: Tārāstava
Dimensions: 25.5 x 11.3 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/462
Remarks:
Reel No. A 974/15
Inventory No. 80879–80881
Title Ugrānityapūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 11.3 cm
Binding Hole(s)
Folios 15
Lines per Folio 11
Foliation figures on the verso, in the left hand margin under the abbreviation tā and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/462
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṁ namas tārāyai ||
brāhme muhūrtte sādhaka[ḥ] prabudhya śayyāyām eva baddhapadmāsanaḥ kulavṛkṣaṃ praṇamya || mūlādibrahmaramdhrāṃtaṃ kuṇḍalinīṃ dhyātvā guruṃ dhyāyet yathā |
nīlāṃbaraṃ nīlavilepayuktaṃ
śaṃkhādibhūṣitatanuṃ dvibhujaṃ dvinetraṃ
vāmāṃkapīṭhasthitanīlaśaktyā
vaṃdāmi vīraṃ karuṇābhidhānaṃ ||
iti dhyātvā mānasopacāraiḥ saṃpūjya laṃ pṛthivyātmakaṃ gaṃdhaṃ samarpayāmi namaḥ || haṃ ākāśātmakaṃ puṣpaṃ samarppayāmi namaḥ || yaṃ vāyvātmakaṃ dhūpaṃ samarpayāmi namaḥ || raṃ bahnyātmakaṃ dīpaṃ samarpayāmi namaḥ || vaṃ amṛtātmakaṃ naivedyaṃ samarppayāmi namaḥ | iti saṃpūjya gurumaṃtraṃ japed yathā || aiṁ hrīṁ śrīṁ hasakhaphreṃ hasakṣāmalavarayūṃ sahakhaphreṃ sahakṣamalavaradhī amukānaṃdanātha amukīdevyaṃ(!) vā śrīpādukāṃ pūji(!)yāmi tarppayāmi namaḥ || iti daśadhā japet || (fol.1v1–7)
End
śubham kuruṣva me bhadre yaśovīryyaṃ prayaccha me iti mālāṃ śirasi⟨rasi⟩ saṃsthāpya ṛṣyādikaṃ vidhāya guhyeti japaṃ samarpya tato hrīṁ sidhyai namaḥ punar mālāṃ saṃpūjya rahasi sthāpaye[t] || tataḥ kavacasahasranāmastotrapāṭhaṃ kuryāt || sāmayikasaha(!) saha pātraṃ caṃdanaṃ kuryāt || tataś culukodakena oṁ itaḥ pūrvaṃ prāṇabuddhidehadharmmādhikarato jāgratsvapnasuṣupta(!)vasthāsu manasā vācā hastābhyāṃ padbhyā⟨ṃ⟩m udareṇa śiṣṭyyā yat smṛtaṃ yad uktaṃ yat kṛtaṃ tat sarvaṃ brahmārpaṇam astu svāhā || māṃ yadīyaṃ sakalaṃ samyak ugratārādevatāyai samarppayāmi oṁ tat sat || iti śrī ||
vidher ajñānena draviṇa*viratenālasatayā
vidheyāśakyatvāt tava caraṇayor yac cutar(!) abhūt ||
tad etat kṣaṃtavyaṃ janani sakaloddhāraṇa(!) śive
kuputro jāyeta kvacid api kumātā na bhavati || (fol. 15r6–15v2)
Colophon
iti śrīmad ugrānityapūjāvidhiḥ || śubhaṃ bhūyāt || śrīparameśvarāya namaḥ || śrīlalitādevyai namaḥ | (fol. 15v2)
Microfilm Details
Reel No. A 974/15
Date of Filming 06-01-1985
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 11-07-2012
Bibliography